. . नाव – गीताांजली शिवराज झाडे. ववषय – एकलव्य Class – B.Com.FY.
. . प्रस्तावना. गुरुर ब्रह्मा गुरुर ववष्णु गुरुर देवो महेश्वरः गुरुः साक्षात्परब्रह्मा तस्मै श्री गुरुवे नमः.
. . स कृ ष्णां मलददग्धाएां कृ ष्णाक्जनजटाधरम ् ।.
. . लाघवां िब्दबेधधत्वां दृष््वा तत् परमां तदा | प्रेक्ष्य तां वीडडताब्वासन प्रििांसुश्च सवयिः ॥ तां ततोऽतवेषमाणास्ते बने यनतनवाशसनम् ।.
. . तनयादाधधपतेवीांरा दहरण्यधनुषः सुतम् । िोणशिष्यां च माां ववत्त धनुवेदकृ तश्रमम् ॥.
. . एकलव्यस्तु तां दृष््वा िोणमायातत मक्ततकात् ।.
. . ततो िोणोऽब्रवीद् राजनेकलव्यशमदां वचः । यदद शिष्योऽशस में वीर वेतनां दीयताां मम ॥ एकलव्यस्तु तच्ुत्वा प्रीयमाणोऽग्रवीदददम् ।.
. . ककम् प्रयाचाशम भगवातनाग्यपयत्तु माां गुरु:|. न ककां धचदेदय मे गुरवे ब्रह्मववत्तम् ||.
. . एकलव्यस्तु तच्रत्या वचो िोणस्य दारुणम ् । प्रततिामात्मनो रक्षन् सत्ये च तनयतः सदा ॥.
. . सत्यसांधाम नैपदी दृष्टी. वप्रतोऽग्रववदददम्।. • तनषादानांदन एकलयाला सत्यवादी असल्याचे.